Declension table of ?śālabhañjikāprakhyā

Deva

FeminineSingularDualPlural
Nominativeśālabhañjikāprakhyā śālabhañjikāprakhye śālabhañjikāprakhyāḥ
Vocativeśālabhañjikāprakhye śālabhañjikāprakhye śālabhañjikāprakhyāḥ
Accusativeśālabhañjikāprakhyām śālabhañjikāprakhye śālabhañjikāprakhyāḥ
Instrumentalśālabhañjikāprakhyayā śālabhañjikāprakhyābhyām śālabhañjikāprakhyābhiḥ
Dativeśālabhañjikāprakhyāyai śālabhañjikāprakhyābhyām śālabhañjikāprakhyābhyaḥ
Ablativeśālabhañjikāprakhyāyāḥ śālabhañjikāprakhyābhyām śālabhañjikāprakhyābhyaḥ
Genitiveśālabhañjikāprakhyāyāḥ śālabhañjikāprakhyayoḥ śālabhañjikāprakhyāṇām
Locativeśālabhañjikāprakhyāyām śālabhañjikāprakhyayoḥ śālabhañjikāprakhyāsu

Adverb -śālabhañjikāprakhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria