Declension table of ?śālabhañjikāprakhya

Deva

NeuterSingularDualPlural
Nominativeśālabhañjikāprakhyam śālabhañjikāprakhye śālabhañjikāprakhyāṇi
Vocativeśālabhañjikāprakhya śālabhañjikāprakhye śālabhañjikāprakhyāṇi
Accusativeśālabhañjikāprakhyam śālabhañjikāprakhye śālabhañjikāprakhyāṇi
Instrumentalśālabhañjikāprakhyeṇa śālabhañjikāprakhyābhyām śālabhañjikāprakhyaiḥ
Dativeśālabhañjikāprakhyāya śālabhañjikāprakhyābhyām śālabhañjikāprakhyebhyaḥ
Ablativeśālabhañjikāprakhyāt śālabhañjikāprakhyābhyām śālabhañjikāprakhyebhyaḥ
Genitiveśālabhañjikāprakhyasya śālabhañjikāprakhyayoḥ śālabhañjikāprakhyāṇām
Locativeśālabhañjikāprakhye śālabhañjikāprakhyayoḥ śālabhañjikāprakhyeṣu

Compound śālabhañjikāprakhya -

Adverb -śālabhañjikāprakhyam -śālabhañjikāprakhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria