Declension table of ?śālabhañjikāprakhya

Deva

MasculineSingularDualPlural
Nominativeśālabhañjikāprakhyaḥ śālabhañjikāprakhyau śālabhañjikāprakhyāḥ
Vocativeśālabhañjikāprakhya śālabhañjikāprakhyau śālabhañjikāprakhyāḥ
Accusativeśālabhañjikāprakhyam śālabhañjikāprakhyau śālabhañjikāprakhyān
Instrumentalśālabhañjikāprakhyeṇa śālabhañjikāprakhyābhyām śālabhañjikāprakhyaiḥ śālabhañjikāprakhyebhiḥ
Dativeśālabhañjikāprakhyāya śālabhañjikāprakhyābhyām śālabhañjikāprakhyebhyaḥ
Ablativeśālabhañjikāprakhyāt śālabhañjikāprakhyābhyām śālabhañjikāprakhyebhyaḥ
Genitiveśālabhañjikāprakhyasya śālabhañjikāprakhyayoḥ śālabhañjikāprakhyāṇām
Locativeśālabhañjikāprakhye śālabhañjikāprakhyayoḥ śālabhañjikāprakhyeṣu

Compound śālabhañjikāprakhya -

Adverb -śālabhañjikāprakhyam -śālabhañjikāprakhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria