Declension table of śālabhañjikā

Deva

FeminineSingularDualPlural
Nominativeśālabhañjikā śālabhañjike śālabhañjikāḥ
Vocativeśālabhañjike śālabhañjike śālabhañjikāḥ
Accusativeśālabhañjikām śālabhañjike śālabhañjikāḥ
Instrumentalśālabhañjikayā śālabhañjikābhyām śālabhañjikābhiḥ
Dativeśālabhañjikāyai śālabhañjikābhyām śālabhañjikābhyaḥ
Ablativeśālabhañjikāyāḥ śālabhañjikābhyām śālabhañjikābhyaḥ
Genitiveśālabhañjikāyāḥ śālabhañjikayoḥ śālabhañjikānām
Locativeśālabhañjikāyām śālabhañjikayoḥ śālabhañjikāsu

Adverb -śālabhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria