Declension table of ?śālabhañjī

Deva

FeminineSingularDualPlural
Nominativeśālabhañjī śālabhañjyau śālabhañjyaḥ
Vocativeśālabhañji śālabhañjyau śālabhañjyaḥ
Accusativeśālabhañjīm śālabhañjyau śālabhañjīḥ
Instrumentalśālabhañjyā śālabhañjībhyām śālabhañjībhiḥ
Dativeśālabhañjyai śālabhañjībhyām śālabhañjībhyaḥ
Ablativeśālabhañjyāḥ śālabhañjībhyām śālabhañjībhyaḥ
Genitiveśālabhañjyāḥ śālabhañjyoḥ śālabhañjīnām
Locativeśālabhañjyām śālabhañjyoḥ śālabhañjīṣu

Compound śālabhañji - śālabhañjī -

Adverb -śālabhañji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria