Declension table of ?śālabha

Deva

NeuterSingularDualPlural
Nominativeśālabham śālabhe śālabhāni
Vocativeśālabha śālabhe śālabhāni
Accusativeśālabham śālabhe śālabhāni
Instrumentalśālabhena śālabhābhyām śālabhaiḥ
Dativeśālabhāya śālabhābhyām śālabhebhyaḥ
Ablativeśālabhāt śālabhābhyām śālabhebhyaḥ
Genitiveśālabhasya śālabhayoḥ śālabhānām
Locativeśālabhe śālabhayoḥ śālabheṣu

Compound śālabha -

Adverb -śālabham -śālabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria