Declension table of ?śālāñji

Deva

FeminineSingularDualPlural
Nominativeśālāñjiḥ śālāñjī śālāñjayaḥ
Vocativeśālāñje śālāñjī śālāñjayaḥ
Accusativeśālāñjim śālāñjī śālāñjīḥ
Instrumentalśālāñjyā śālāñjibhyām śālāñjibhiḥ
Dativeśālāñjyai śālāñjaye śālāñjibhyām śālāñjibhyaḥ
Ablativeśālāñjyāḥ śālāñjeḥ śālāñjibhyām śālāñjibhyaḥ
Genitiveśālāñjyāḥ śālāñjeḥ śālāñjyoḥ śālāñjīnām
Locativeśālāñjyām śālāñjau śālāñjyoḥ śālāñjiṣu

Compound śālāñji -

Adverb -śālāñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria