Declension table of ?śālāśraya

Deva

MasculineSingularDualPlural
Nominativeśālāśrayaḥ śālāśrayau śālāśrayāḥ
Vocativeśālāśraya śālāśrayau śālāśrayāḥ
Accusativeśālāśrayam śālāśrayau śālāśrayān
Instrumentalśālāśrayeṇa śālāśrayābhyām śālāśrayaiḥ śālāśrayebhiḥ
Dativeśālāśrayāya śālāśrayābhyām śālāśrayebhyaḥ
Ablativeśālāśrayāt śālāśrayābhyām śālāśrayebhyaḥ
Genitiveśālāśrayasya śālāśrayayoḥ śālāśrayāṇām
Locativeśālāśraye śālāśrayayoḥ śālāśrayeṣu

Compound śālāśraya -

Adverb -śālāśrayam -śālāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria