Declension table of ?śālāvatya

Deva

MasculineSingularDualPlural
Nominativeśālāvatyaḥ śālāvatyau śālāvatyāḥ
Vocativeśālāvatya śālāvatyau śālāvatyāḥ
Accusativeśālāvatyam śālāvatyau śālāvatyān
Instrumentalśālāvatyena śālāvatyābhyām śālāvatyaiḥ śālāvatyebhiḥ
Dativeśālāvatyāya śālāvatyābhyām śālāvatyebhyaḥ
Ablativeśālāvatyāt śālāvatyābhyām śālāvatyebhyaḥ
Genitiveśālāvatyasya śālāvatyayoḥ śālāvatyānām
Locativeśālāvatye śālāvatyayoḥ śālāvatyeṣu

Compound śālāvatya -

Adverb -śālāvatyam -śālāvatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria