Declension table of ?śālāvatī

Deva

FeminineSingularDualPlural
Nominativeśālāvatī śālāvatyau śālāvatyaḥ
Vocativeśālāvati śālāvatyau śālāvatyaḥ
Accusativeśālāvatīm śālāvatyau śālāvatīḥ
Instrumentalśālāvatyā śālāvatībhyām śālāvatībhiḥ
Dativeśālāvatyai śālāvatībhyām śālāvatībhyaḥ
Ablativeśālāvatyāḥ śālāvatībhyām śālāvatībhyaḥ
Genitiveśālāvatyāḥ śālāvatyoḥ śālāvatīnām
Locativeśālāvatyām śālāvatyoḥ śālāvatīṣu

Compound śālāvati - śālāvatī -

Adverb -śālāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria