Declension table of ?śālāvat

Deva

MasculineSingularDualPlural
Nominativeśālāvān śālāvantau śālāvantaḥ
Vocativeśālāvan śālāvantau śālāvantaḥ
Accusativeśālāvantam śālāvantau śālāvataḥ
Instrumentalśālāvatā śālāvadbhyām śālāvadbhiḥ
Dativeśālāvate śālāvadbhyām śālāvadbhyaḥ
Ablativeśālāvataḥ śālāvadbhyām śālāvadbhyaḥ
Genitiveśālāvataḥ śālāvatoḥ śālāvatām
Locativeśālāvati śālāvatoḥ śālāvatsu

Compound śālāvat -

Adverb -śālāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria