Declension table of ?śālāvaṃśa

Deva

MasculineSingularDualPlural
Nominativeśālāvaṃśaḥ śālāvaṃśau śālāvaṃśāḥ
Vocativeśālāvaṃśa śālāvaṃśau śālāvaṃśāḥ
Accusativeśālāvaṃśam śālāvaṃśau śālāvaṃśān
Instrumentalśālāvaṃśena śālāvaṃśābhyām śālāvaṃśaiḥ śālāvaṃśebhiḥ
Dativeśālāvaṃśāya śālāvaṃśābhyām śālāvaṃśebhyaḥ
Ablativeśālāvaṃśāt śālāvaṃśābhyām śālāvaṃśebhyaḥ
Genitiveśālāvaṃśasya śālāvaṃśayoḥ śālāvaṃśānām
Locativeśālāvaṃśe śālāvaṃśayoḥ śālāvaṃśeṣu

Compound śālāvaṃśa -

Adverb -śālāvaṃśam -śālāvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria