Declension table of ?śālātva

Deva

NeuterSingularDualPlural
Nominativeśālātvam śālātve śālātvāni
Vocativeśālātva śālātve śālātvāni
Accusativeśālātvam śālātve śālātvāni
Instrumentalśālātvena śālātvābhyām śālātvaiḥ
Dativeśālātvāya śālātvābhyām śālātvebhyaḥ
Ablativeśālātvāt śālātvābhyām śālātvebhyaḥ
Genitiveśālātvasya śālātvayoḥ śālātvānām
Locativeśālātve śālātvayoḥ śālātveṣu

Compound śālātva -

Adverb -śālātvam -śālātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria