Declension table of ?śālāthaleya

Deva

MasculineSingularDualPlural
Nominativeśālāthaleyaḥ śālāthaleyau śālāthaleyāḥ
Vocativeśālāthaleya śālāthaleyau śālāthaleyāḥ
Accusativeśālāthaleyam śālāthaleyau śālāthaleyān
Instrumentalśālāthaleyena śālāthaleyābhyām śālāthaleyaiḥ śālāthaleyebhiḥ
Dativeśālāthaleyāya śālāthaleyābhyām śālāthaleyebhyaḥ
Ablativeśālāthaleyāt śālāthaleyābhyām śālāthaleyebhyaḥ
Genitiveśālāthaleyasya śālāthaleyayoḥ śālāthaleyānām
Locativeśālāthaleye śālāthaleyayoḥ śālāthaleyeṣu

Compound śālāthaleya -

Adverb -śālāthaleyam -śālāthaleyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria