Declension table of ?śālāsthali

Deva

MasculineSingularDualPlural
Nominativeśālāsthaliḥ śālāsthalī śālāsthalayaḥ
Vocativeśālāsthale śālāsthalī śālāsthalayaḥ
Accusativeśālāsthalim śālāsthalī śālāsthalīn
Instrumentalśālāsthalinā śālāsthalibhyām śālāsthalibhiḥ
Dativeśālāsthalaye śālāsthalibhyām śālāsthalibhyaḥ
Ablativeśālāsthaleḥ śālāsthalibhyām śālāsthalibhyaḥ
Genitiveśālāsthaleḥ śālāsthalyoḥ śālāsthalīnām
Locativeśālāsthalau śālāsthalyoḥ śālāsthaliṣu

Compound śālāsthali -

Adverb -śālāsthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria