Declension table of ?śālāmukhīyā

Deva

FeminineSingularDualPlural
Nominativeśālāmukhīyā śālāmukhīye śālāmukhīyāḥ
Vocativeśālāmukhīye śālāmukhīye śālāmukhīyāḥ
Accusativeśālāmukhīyām śālāmukhīye śālāmukhīyāḥ
Instrumentalśālāmukhīyayā śālāmukhīyābhyām śālāmukhīyābhiḥ
Dativeśālāmukhīyāyai śālāmukhīyābhyām śālāmukhīyābhyaḥ
Ablativeśālāmukhīyāyāḥ śālāmukhīyābhyām śālāmukhīyābhyaḥ
Genitiveśālāmukhīyāyāḥ śālāmukhīyayoḥ śālāmukhīyānām
Locativeśālāmukhīyāyām śālāmukhīyayoḥ śālāmukhīyāsu

Adverb -śālāmukhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria