Declension table of ?śālāmukhīya

Deva

NeuterSingularDualPlural
Nominativeśālāmukhīyam śālāmukhīye śālāmukhīyāni
Vocativeśālāmukhīya śālāmukhīye śālāmukhīyāni
Accusativeśālāmukhīyam śālāmukhīye śālāmukhīyāni
Instrumentalśālāmukhīyena śālāmukhīyābhyām śālāmukhīyaiḥ
Dativeśālāmukhīyāya śālāmukhīyābhyām śālāmukhīyebhyaḥ
Ablativeśālāmukhīyāt śālāmukhīyābhyām śālāmukhīyebhyaḥ
Genitiveśālāmukhīyasya śālāmukhīyayoḥ śālāmukhīyānām
Locativeśālāmukhīye śālāmukhīyayoḥ śālāmukhīyeṣu

Compound śālāmukhīya -

Adverb -śālāmukhīyam -śālāmukhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria