Declension table of ?śākyaśrī

Deva

MasculineSingularDualPlural
Nominativeśākyaśrīḥ śākyaśriyau śākyaśriyaḥ
Vocativeśākyaśrīḥ śākyaśriyau śākyaśriyaḥ
Accusativeśākyaśriyam śākyaśriyau śākyaśriyaḥ
Instrumentalśākyaśriyā śākyaśrībhyām śākyaśrībhiḥ
Dativeśākyaśriye śākyaśrībhyām śākyaśrībhyaḥ
Ablativeśākyaśriyaḥ śākyaśrībhyām śākyaśrībhyaḥ
Genitiveśākyaśriyaḥ śākyaśriyoḥ śākyaśriyām
Locativeśākyaśriyi śākyaśriyoḥ śākyaśrīṣu

Compound śākyaśrī -

Adverb -śākyaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria