Declension table of ?śākyaśravaṇa

Deva

MasculineSingularDualPlural
Nominativeśākyaśravaṇaḥ śākyaśravaṇau śākyaśravaṇāḥ
Vocativeśākyaśravaṇa śākyaśravaṇau śākyaśravaṇāḥ
Accusativeśākyaśravaṇam śākyaśravaṇau śākyaśravaṇān
Instrumentalśākyaśravaṇena śākyaśravaṇābhyām śākyaśravaṇaiḥ śākyaśravaṇebhiḥ
Dativeśākyaśravaṇāya śākyaśravaṇābhyām śākyaśravaṇebhyaḥ
Ablativeśākyaśravaṇāt śākyaśravaṇābhyām śākyaśravaṇebhyaḥ
Genitiveśākyaśravaṇasya śākyaśravaṇayoḥ śākyaśravaṇānām
Locativeśākyaśravaṇe śākyaśravaṇayoḥ śākyaśravaṇeṣu

Compound śākyaśravaṇa -

Adverb -śākyaśravaṇam -śākyaśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria