Declension table of ?śākyaśramaṇaka

Deva

MasculineSingularDualPlural
Nominativeśākyaśramaṇakaḥ śākyaśramaṇakau śākyaśramaṇakāḥ
Vocativeśākyaśramaṇaka śākyaśramaṇakau śākyaśramaṇakāḥ
Accusativeśākyaśramaṇakam śākyaśramaṇakau śākyaśramaṇakān
Instrumentalśākyaśramaṇakena śākyaśramaṇakābhyām śākyaśramaṇakaiḥ śākyaśramaṇakebhiḥ
Dativeśākyaśramaṇakāya śākyaśramaṇakābhyām śākyaśramaṇakebhyaḥ
Ablativeśākyaśramaṇakāt śākyaśramaṇakābhyām śākyaśramaṇakebhyaḥ
Genitiveśākyaśramaṇakasya śākyaśramaṇakayoḥ śākyaśramaṇakānām
Locativeśākyaśramaṇake śākyaśramaṇakayoḥ śākyaśramaṇakeṣu

Compound śākyaśramaṇaka -

Adverb -śākyaśramaṇakam -śākyaśramaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria