Declension table of ?śākyaśramaṇa

Deva

MasculineSingularDualPlural
Nominativeśākyaśramaṇaḥ śākyaśramaṇau śākyaśramaṇāḥ
Vocativeśākyaśramaṇa śākyaśramaṇau śākyaśramaṇāḥ
Accusativeśākyaśramaṇam śākyaśramaṇau śākyaśramaṇān
Instrumentalśākyaśramaṇena śākyaśramaṇābhyām śākyaśramaṇaiḥ śākyaśramaṇebhiḥ
Dativeśākyaśramaṇāya śākyaśramaṇābhyām śākyaśramaṇebhyaḥ
Ablativeśākyaśramaṇāt śākyaśramaṇābhyām śākyaśramaṇebhyaḥ
Genitiveśākyaśramaṇasya śākyaśramaṇayoḥ śākyaśramaṇānām
Locativeśākyaśramaṇe śākyaśramaṇayoḥ śākyaśramaṇeṣu

Compound śākyaśramaṇa -

Adverb -śākyaśramaṇam -śākyaśramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria