Declension table of ?śākyaśāsana

Deva

NeuterSingularDualPlural
Nominativeśākyaśāsanam śākyaśāsane śākyaśāsanāni
Vocativeśākyaśāsana śākyaśāsane śākyaśāsanāni
Accusativeśākyaśāsanam śākyaśāsane śākyaśāsanāni
Instrumentalśākyaśāsanena śākyaśāsanābhyām śākyaśāsanaiḥ
Dativeśākyaśāsanāya śākyaśāsanābhyām śākyaśāsanebhyaḥ
Ablativeśākyaśāsanāt śākyaśāsanābhyām śākyaśāsanebhyaḥ
Genitiveśākyaśāsanasya śākyaśāsanayoḥ śākyaśāsanānām
Locativeśākyaśāsane śākyaśāsanayoḥ śākyaśāsaneṣu

Compound śākyaśāsana -

Adverb -śākyaśāsanam -śākyaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria