Declension table of ?śākyavaṃśāvatīrṇa

Deva

MasculineSingularDualPlural
Nominativeśākyavaṃśāvatīrṇaḥ śākyavaṃśāvatīrṇau śākyavaṃśāvatīrṇāḥ
Vocativeśākyavaṃśāvatīrṇa śākyavaṃśāvatīrṇau śākyavaṃśāvatīrṇāḥ
Accusativeśākyavaṃśāvatīrṇam śākyavaṃśāvatīrṇau śākyavaṃśāvatīrṇān
Instrumentalśākyavaṃśāvatīrṇena śākyavaṃśāvatīrṇābhyām śākyavaṃśāvatīrṇaiḥ śākyavaṃśāvatīrṇebhiḥ
Dativeśākyavaṃśāvatīrṇāya śākyavaṃśāvatīrṇābhyām śākyavaṃśāvatīrṇebhyaḥ
Ablativeśākyavaṃśāvatīrṇāt śākyavaṃśāvatīrṇābhyām śākyavaṃśāvatīrṇebhyaḥ
Genitiveśākyavaṃśāvatīrṇasya śākyavaṃśāvatīrṇayoḥ śākyavaṃśāvatīrṇānām
Locativeśākyavaṃśāvatīrṇe śākyavaṃśāvatīrṇayoḥ śākyavaṃśāvatīrṇeṣu

Compound śākyavaṃśāvatīrṇa -

Adverb -śākyavaṃśāvatīrṇam -śākyavaṃśāvatīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria