Declension table of śākyasiṃha

Deva

MasculineSingularDualPlural
Nominativeśākyasiṃhaḥ śākyasiṃhau śākyasiṃhāḥ
Vocativeśākyasiṃha śākyasiṃhau śākyasiṃhāḥ
Accusativeśākyasiṃham śākyasiṃhau śākyasiṃhān
Instrumentalśākyasiṃhena śākyasiṃhābhyām śākyasiṃhaiḥ śākyasiṃhebhiḥ
Dativeśākyasiṃhāya śākyasiṃhābhyām śākyasiṃhebhyaḥ
Ablativeśākyasiṃhāt śākyasiṃhābhyām śākyasiṃhebhyaḥ
Genitiveśākyasiṃhasya śākyasiṃhayoḥ śākyasiṃhānām
Locativeśākyasiṃhe śākyasiṃhayoḥ śākyasiṃheṣu

Compound śākyasiṃha -

Adverb -śākyasiṃham -śākyasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria