Declension table of ?śākyaputrīya

Deva

MasculineSingularDualPlural
Nominativeśākyaputrīyaḥ śākyaputrīyau śākyaputrīyāḥ
Vocativeśākyaputrīya śākyaputrīyau śākyaputrīyāḥ
Accusativeśākyaputrīyam śākyaputrīyau śākyaputrīyān
Instrumentalśākyaputrīyeṇa śākyaputrīyābhyām śākyaputrīyaiḥ śākyaputrīyebhiḥ
Dativeśākyaputrīyāya śākyaputrīyābhyām śākyaputrīyebhyaḥ
Ablativeśākyaputrīyāt śākyaputrīyābhyām śākyaputrīyebhyaḥ
Genitiveśākyaputrīyasya śākyaputrīyayoḥ śākyaputrīyāṇām
Locativeśākyaputrīye śākyaputrīyayoḥ śākyaputrīyeṣu

Compound śākyaputrīya -

Adverb -śākyaputrīyam -śākyaputrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria