Declension table of ?śākyapuṅgava

Deva

MasculineSingularDualPlural
Nominativeśākyapuṅgavaḥ śākyapuṅgavau śākyapuṅgavāḥ
Vocativeśākyapuṅgava śākyapuṅgavau śākyapuṅgavāḥ
Accusativeśākyapuṅgavam śākyapuṅgavau śākyapuṅgavān
Instrumentalśākyapuṅgavena śākyapuṅgavābhyām śākyapuṅgavaiḥ śākyapuṅgavebhiḥ
Dativeśākyapuṅgavāya śākyapuṅgavābhyām śākyapuṅgavebhyaḥ
Ablativeśākyapuṅgavāt śākyapuṅgavābhyām śākyapuṅgavebhyaḥ
Genitiveśākyapuṅgavasya śākyapuṅgavayoḥ śākyapuṅgavānām
Locativeśākyapuṅgave śākyapuṅgavayoḥ śākyapuṅgaveṣu

Compound śākyapuṅgava -

Adverb -śākyapuṅgavam -śākyapuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria