Declension table of ?śākyaprabha

Deva

MasculineSingularDualPlural
Nominativeśākyaprabhaḥ śākyaprabhau śākyaprabhāḥ
Vocativeśākyaprabha śākyaprabhau śākyaprabhāḥ
Accusativeśākyaprabham śākyaprabhau śākyaprabhān
Instrumentalśākyaprabheṇa śākyaprabhābhyām śākyaprabhaiḥ śākyaprabhebhiḥ
Dativeśākyaprabhāya śākyaprabhābhyām śākyaprabhebhyaḥ
Ablativeśākyaprabhāt śākyaprabhābhyām śākyaprabhebhyaḥ
Genitiveśākyaprabhasya śākyaprabhayoḥ śākyaprabhāṇām
Locativeśākyaprabhe śākyaprabhayoḥ śākyaprabheṣu

Compound śākyaprabha -

Adverb -śākyaprabham -śākyaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria