Declension table of ?śākyapāla

Deva

MasculineSingularDualPlural
Nominativeśākyapālaḥ śākyapālau śākyapālāḥ
Vocativeśākyapāla śākyapālau śākyapālāḥ
Accusativeśākyapālam śākyapālau śākyapālān
Instrumentalśākyapālena śākyapālābhyām śākyapālaiḥ śākyapālebhiḥ
Dativeśākyapālāya śākyapālābhyām śākyapālebhyaḥ
Ablativeśākyapālāt śākyapālābhyām śākyapālebhyaḥ
Genitiveśākyapālasya śākyapālayoḥ śākyapālānām
Locativeśākyapāle śākyapālayoḥ śākyapāleṣu

Compound śākyapāla -

Adverb -śākyapālam -śākyapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria