Declension table of ?śākyamati

Deva

MasculineSingularDualPlural
Nominativeśākyamatiḥ śākyamatī śākyamatayaḥ
Vocativeśākyamate śākyamatī śākyamatayaḥ
Accusativeśākyamatim śākyamatī śākyamatīn
Instrumentalśākyamatinā śākyamatibhyām śākyamatibhiḥ
Dativeśākyamataye śākyamatibhyām śākyamatibhyaḥ
Ablativeśākyamateḥ śākyamatibhyām śākyamatibhyaḥ
Genitiveśākyamateḥ śākyamatyoḥ śākyamatīnām
Locativeśākyamatau śākyamatyoḥ śākyamatiṣu

Compound śākyamati -

Adverb -śākyamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria