Declension table of ?śākyabodhisattva

Deva

MasculineSingularDualPlural
Nominativeśākyabodhisattvaḥ śākyabodhisattvau śākyabodhisattvāḥ
Vocativeśākyabodhisattva śākyabodhisattvau śākyabodhisattvāḥ
Accusativeśākyabodhisattvam śākyabodhisattvau śākyabodhisattvān
Instrumentalśākyabodhisattvena śākyabodhisattvābhyām śākyabodhisattvaiḥ śākyabodhisattvebhiḥ
Dativeśākyabodhisattvāya śākyabodhisattvābhyām śākyabodhisattvebhyaḥ
Ablativeśākyabodhisattvāt śākyabodhisattvābhyām śākyabodhisattvebhyaḥ
Genitiveśākyabodhisattvasya śākyabodhisattvayoḥ śākyabodhisattvānām
Locativeśākyabodhisattve śākyabodhisattvayoḥ śākyabodhisattveṣu

Compound śākyabodhisattva -

Adverb -śākyabodhisattvam -śākyabodhisattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria