Declension table of śākyabhikṣu

Deva

MasculineSingularDualPlural
Nominativeśākyabhikṣuḥ śākyabhikṣū śākyabhikṣavaḥ
Vocativeśākyabhikṣo śākyabhikṣū śākyabhikṣavaḥ
Accusativeśākyabhikṣum śākyabhikṣū śākyabhikṣūn
Instrumentalśākyabhikṣuṇā śākyabhikṣubhyām śākyabhikṣubhiḥ
Dativeśākyabhikṣave śākyabhikṣubhyām śākyabhikṣubhyaḥ
Ablativeśākyabhikṣoḥ śākyabhikṣubhyām śākyabhikṣubhyaḥ
Genitiveśākyabhikṣoḥ śākyabhikṣvoḥ śākyabhikṣūṇām
Locativeśākyabhikṣau śākyabhikṣvoḥ śākyabhikṣuṣu

Compound śākyabhikṣu -

Adverb -śākyabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria