Declension table of ?śākvaravarṇa

Deva

NeuterSingularDualPlural
Nominativeśākvaravarṇam śākvaravarṇe śākvaravarṇāni
Vocativeśākvaravarṇa śākvaravarṇe śākvaravarṇāni
Accusativeśākvaravarṇam śākvaravarṇe śākvaravarṇāni
Instrumentalśākvaravarṇena śākvaravarṇābhyām śākvaravarṇaiḥ
Dativeśākvaravarṇāya śākvaravarṇābhyām śākvaravarṇebhyaḥ
Ablativeśākvaravarṇāt śākvaravarṇābhyām śākvaravarṇebhyaḥ
Genitiveśākvaravarṇasya śākvaravarṇayoḥ śākvaravarṇānām
Locativeśākvaravarṇe śākvaravarṇayoḥ śākvaravarṇeṣu

Compound śākvaravarṇa -

Adverb -śākvaravarṇam -śākvaravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria