Declension table of ?śākvarapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśākvarapṛṣṭhā śākvarapṛṣṭhe śākvarapṛṣṭhāḥ
Vocativeśākvarapṛṣṭhe śākvarapṛṣṭhe śākvarapṛṣṭhāḥ
Accusativeśākvarapṛṣṭhām śākvarapṛṣṭhe śākvarapṛṣṭhāḥ
Instrumentalśākvarapṛṣṭhayā śākvarapṛṣṭhābhyām śākvarapṛṣṭhābhiḥ
Dativeśākvarapṛṣṭhāyai śākvarapṛṣṭhābhyām śākvarapṛṣṭhābhyaḥ
Ablativeśākvarapṛṣṭhāyāḥ śākvarapṛṣṭhābhyām śākvarapṛṣṭhābhyaḥ
Genitiveśākvarapṛṣṭhāyāḥ śākvarapṛṣṭhayoḥ śākvarapṛṣṭhānām
Locativeśākvarapṛṣṭhāyām śākvarapṛṣṭhayoḥ śākvarapṛṣṭhāsu

Adverb -śākvarapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria