Declension table of ?śākvaragarbha

Deva

NeuterSingularDualPlural
Nominativeśākvaragarbham śākvaragarbhe śākvaragarbhāṇi
Vocativeśākvaragarbha śākvaragarbhe śākvaragarbhāṇi
Accusativeśākvaragarbham śākvaragarbhe śākvaragarbhāṇi
Instrumentalśākvaragarbheṇa śākvaragarbhābhyām śākvaragarbhaiḥ
Dativeśākvaragarbhāya śākvaragarbhābhyām śākvaragarbhebhyaḥ
Ablativeśākvaragarbhāt śākvaragarbhābhyām śākvaragarbhebhyaḥ
Genitiveśākvaragarbhasya śākvaragarbhayoḥ śākvaragarbhāṇām
Locativeśākvaragarbhe śākvaragarbhayoḥ śākvaragarbheṣu

Compound śākvaragarbha -

Adverb -śākvaragarbham -śākvaragarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria