Declension table of ?śākvara

Deva

NeuterSingularDualPlural
Nominativeśākvaram śākvare śākvarāṇi
Vocativeśākvara śākvare śākvarāṇi
Accusativeśākvaram śākvare śākvarāṇi
Instrumentalśākvareṇa śākvarābhyām śākvaraiḥ
Dativeśākvarāya śākvarābhyām śākvarebhyaḥ
Ablativeśākvarāt śākvarābhyām śākvarebhyaḥ
Genitiveśākvarasya śākvarayoḥ śākvarāṇām
Locativeśākvare śākvarayoḥ śākvareṣu

Compound śākvara -

Adverb -śākvaram -śākvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria