Declension table of ?śākuntika

Deva

MasculineSingularDualPlural
Nominativeśākuntikaḥ śākuntikau śākuntikāḥ
Vocativeśākuntika śākuntikau śākuntikāḥ
Accusativeśākuntikam śākuntikau śākuntikān
Instrumentalśākuntikena śākuntikābhyām śākuntikaiḥ śākuntikebhiḥ
Dativeśākuntikāya śākuntikābhyām śākuntikebhyaḥ
Ablativeśākuntikāt śākuntikābhyām śākuntikebhyaḥ
Genitiveśākuntikasya śākuntikayoḥ śākuntikānām
Locativeśākuntike śākuntikayoḥ śākuntikeṣu

Compound śākuntika -

Adverb -śākuntikam -śākuntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria