Declension table of ?śākuntalopākhyāna

Deva

NeuterSingularDualPlural
Nominativeśākuntalopākhyānam śākuntalopākhyāne śākuntalopākhyānāni
Vocativeśākuntalopākhyāna śākuntalopākhyāne śākuntalopākhyānāni
Accusativeśākuntalopākhyānam śākuntalopākhyāne śākuntalopākhyānāni
Instrumentalśākuntalopākhyānena śākuntalopākhyānābhyām śākuntalopākhyānaiḥ
Dativeśākuntalopākhyānāya śākuntalopākhyānābhyām śākuntalopākhyānebhyaḥ
Ablativeśākuntalopākhyānāt śākuntalopākhyānābhyām śākuntalopākhyānebhyaḥ
Genitiveśākuntalopākhyānasya śākuntalopākhyānayoḥ śākuntalopākhyānānām
Locativeśākuntalopākhyāne śākuntalopākhyānayoḥ śākuntalopākhyāneṣu

Compound śākuntalopākhyāna -

Adverb -śākuntalopākhyānam -śākuntalopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria