Declension table of ?śākunikāyinī

Deva

FeminineSingularDualPlural
Nominativeśākunikāyinī śākunikāyinyau śākunikāyinyaḥ
Vocativeśākunikāyini śākunikāyinyau śākunikāyinyaḥ
Accusativeśākunikāyinīm śākunikāyinyau śākunikāyinīḥ
Instrumentalśākunikāyinyā śākunikāyinībhyām śākunikāyinībhiḥ
Dativeśākunikāyinyai śākunikāyinībhyām śākunikāyinībhyaḥ
Ablativeśākunikāyinyāḥ śākunikāyinībhyām śākunikāyinībhyaḥ
Genitiveśākunikāyinyāḥ śākunikāyinyoḥ śākunikāyinīnām
Locativeśākunikāyinyām śākunikāyinyoḥ śākunikāyinīṣu

Compound śākunikāyini - śākunikāyinī -

Adverb -śākunikāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria