Declension table of ?śāktika

Deva

MasculineSingularDualPlural
Nominativeśāktikaḥ śāktikau śāktikāḥ
Vocativeśāktika śāktikau śāktikāḥ
Accusativeśāktikam śāktikau śāktikān
Instrumentalśāktikena śāktikābhyām śāktikaiḥ śāktikebhiḥ
Dativeśāktikāya śāktikābhyām śāktikebhyaḥ
Ablativeśāktikāt śāktikābhyām śāktikebhyaḥ
Genitiveśāktikasya śāktikayoḥ śāktikānām
Locativeśāktike śāktikayoḥ śāktikeṣu

Compound śāktika -

Adverb -śāktikam -śāktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria