Declension table of ?śāktakrama

Deva

MasculineSingularDualPlural
Nominativeśāktakramaḥ śāktakramau śāktakramāḥ
Vocativeśāktakrama śāktakramau śāktakramāḥ
Accusativeśāktakramam śāktakramau śāktakramān
Instrumentalśāktakrameṇa śāktakramābhyām śāktakramaiḥ śāktakramebhiḥ
Dativeśāktakramāya śāktakramābhyām śāktakramebhyaḥ
Ablativeśāktakramāt śāktakramābhyām śāktakramebhyaḥ
Genitiveśāktakramasya śāktakramayoḥ śāktakramāṇām
Locativeśāktakrame śāktakramayoḥ śāktakrameṣu

Compound śāktakrama -

Adverb -śāktakramam -śāktakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria