Declension table of ?śāktabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśāktabhāṣyam śāktabhāṣye śāktabhāṣyāṇi
Vocativeśāktabhāṣya śāktabhāṣye śāktabhāṣyāṇi
Accusativeśāktabhāṣyam śāktabhāṣye śāktabhāṣyāṇi
Instrumentalśāktabhāṣyeṇa śāktabhāṣyābhyām śāktabhāṣyaiḥ
Dativeśāktabhāṣyāya śāktabhāṣyābhyām śāktabhāṣyebhyaḥ
Ablativeśāktabhāṣyāt śāktabhāṣyābhyām śāktabhāṣyebhyaḥ
Genitiveśāktabhāṣyasya śāktabhāṣyayoḥ śāktabhāṣyāṇām
Locativeśāktabhāṣye śāktabhāṣyayoḥ śāktabhāṣyeṣu

Compound śāktabhāṣya -

Adverb -śāktabhāṣyam -śāktabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria