Declension table of ?śāktābhiṣeka

Deva

MasculineSingularDualPlural
Nominativeśāktābhiṣekaḥ śāktābhiṣekau śāktābhiṣekāḥ
Vocativeśāktābhiṣeka śāktābhiṣekau śāktābhiṣekāḥ
Accusativeśāktābhiṣekam śāktābhiṣekau śāktābhiṣekān
Instrumentalśāktābhiṣekeṇa śāktābhiṣekābhyām śāktābhiṣekaiḥ śāktābhiṣekebhiḥ
Dativeśāktābhiṣekāya śāktābhiṣekābhyām śāktābhiṣekebhyaḥ
Ablativeśāktābhiṣekāt śāktābhiṣekābhyām śāktābhiṣekebhyaḥ
Genitiveśāktābhiṣekasya śāktābhiṣekayoḥ śāktābhiṣekāṇām
Locativeśāktābhiṣeke śāktābhiṣekayoḥ śāktābhiṣekeṣu

Compound śāktābhiṣeka -

Adverb -śāktābhiṣekam -śāktābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria