Declension table of ?śākrīyadiś

Deva

FeminineSingularDualPlural
Nominativeśākrīyadik śākrīyadiśau śākrīyadiśaḥ
Vocativeśākrīyadik śākrīyadiśau śākrīyadiśaḥ
Accusativeśākrīyadiśam śākrīyadiśau śākrīyadiśaḥ
Instrumentalśākrīyadiśā śākrīyadigbhyām śākrīyadigbhiḥ
Dativeśākrīyadiśe śākrīyadigbhyām śākrīyadigbhyaḥ
Ablativeśākrīyadiśaḥ śākrīyadigbhyām śākrīyadigbhyaḥ
Genitiveśākrīyadiśaḥ śākrīyadiśoḥ śākrīyadiśām
Locativeśākrīyadiśi śākrīyadiśoḥ śākrīyadikṣu

Compound śākrīyadik -

Adverb -śākrīyadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria