Declension table of ?śākkī

Deva

FeminineSingularDualPlural
Nominativeśākkī śākkyau śākkyaḥ
Vocativeśākki śākkyau śākkyaḥ
Accusativeśākkīm śākkyau śākkīḥ
Instrumentalśākkyā śākkībhyām śākkībhiḥ
Dativeśākkyai śākkībhyām śākkībhyaḥ
Ablativeśākkyāḥ śākkībhyām śākkībhyaḥ
Genitiveśākkyāḥ śākkyoḥ śākkīnām
Locativeśākkyām śākkyoḥ śākkīṣu

Compound śākki - śākkī -

Adverb -śākki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria