Declension table of ?śākina

Deva

NeuterSingularDualPlural
Nominativeśākinam śākine śākināni
Vocativeśākina śākine śākināni
Accusativeśākinam śākine śākināni
Instrumentalśākinena śākinābhyām śākinaiḥ
Dativeśākināya śākinābhyām śākinebhyaḥ
Ablativeśākināt śākinābhyām śākinebhyaḥ
Genitiveśākinasya śākinayoḥ śākinānām
Locativeśākine śākinayoḥ śākineṣu

Compound śākina -

Adverb -śākinam -śākināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria