Declension table of ?śākīya

Deva

MasculineSingularDualPlural
Nominativeśākīyaḥ śākīyau śākīyāḥ
Vocativeśākīya śākīyau śākīyāḥ
Accusativeśākīyam śākīyau śākīyān
Instrumentalśākīyena śākīyābhyām śākīyaiḥ śākīyebhiḥ
Dativeśākīyāya śākīyābhyām śākīyebhyaḥ
Ablativeśākīyāt śākīyābhyām śākīyebhyaḥ
Genitiveśākīyasya śākīyayoḥ śākīyānām
Locativeśākīye śākīyayoḥ śākīyeṣu

Compound śākīya -

Adverb -śākīyam -śākīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria