Declension table of ?śākhya

Deva

NeuterSingularDualPlural
Nominativeśākhyam śākhye śākhyāni
Vocativeśākhya śākhye śākhyāni
Accusativeśākhyam śākhye śākhyāni
Instrumentalśākhyena śākhyābhyām śākhyaiḥ
Dativeśākhyāya śākhyābhyām śākhyebhyaḥ
Ablativeśākhyāt śākhyābhyām śākhyebhyaḥ
Genitiveśākhyasya śākhyayoḥ śākhyānām
Locativeśākhye śākhyayoḥ śākhyeṣu

Compound śākhya -

Adverb -śākhyam -śākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria