Declension table of ?śākhoṭa

Deva

MasculineSingularDualPlural
Nominativeśākhoṭaḥ śākhoṭau śākhoṭāḥ
Vocativeśākhoṭa śākhoṭau śākhoṭāḥ
Accusativeśākhoṭam śākhoṭau śākhoṭān
Instrumentalśākhoṭena śākhoṭābhyām śākhoṭaiḥ śākhoṭebhiḥ
Dativeśākhoṭāya śākhoṭābhyām śākhoṭebhyaḥ
Ablativeśākhoṭāt śākhoṭābhyām śākhoṭebhyaḥ
Genitiveśākhoṭasya śākhoṭayoḥ śākhoṭānām
Locativeśākhoṭe śākhoṭayoḥ śākhoṭeṣu

Compound śākhoṭa -

Adverb -śākhoṭam -śākhoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria