Declension table of ?śākhīya

Deva

NeuterSingularDualPlural
Nominativeśākhīyam śākhīye śākhīyāni
Vocativeśākhīya śākhīye śākhīyāni
Accusativeśākhīyam śākhīye śākhīyāni
Instrumentalśākhīyena śākhīyābhyām śākhīyaiḥ
Dativeśākhīyāya śākhīyābhyām śākhīyebhyaḥ
Ablativeśākhīyāt śākhīyābhyām śākhīyebhyaḥ
Genitiveśākhīyasya śākhīyayoḥ śākhīyānām
Locativeśākhīye śākhīyayoḥ śākhīyeṣu

Compound śākhīya -

Adverb -śākhīyam -śākhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria