Declension table of ?śākhi

Deva

MasculineSingularDualPlural
Nominativeśākhiḥ śākhī śākhayaḥ
Vocativeśākhe śākhī śākhayaḥ
Accusativeśākhim śākhī śākhīn
Instrumentalśākhinā śākhibhyām śākhibhiḥ
Dativeśākhaye śākhibhyām śākhibhyaḥ
Ablativeśākheḥ śākhibhyām śākhibhyaḥ
Genitiveśākheḥ śākhyoḥ śākhīnām
Locativeśākhau śākhyoḥ śākhiṣu

Compound śākhi -

Adverb -śākhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria